Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ditah 1 ditau 1 diterapatyam 1 diti 7 ditkaranam 2 ditsati 1 ditsyam 1 | Frequency [« »] 7 dhuma 7 dipa 7 disi 7 diti 7 doso 7 draksa 7 dravya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances diti |
Ps, chap., par.
1 4, 1, 85 | prāgdīvyataḥ ity eva /~diti aditi āditya ity etebhyaḥ, 2 4, 1, 85 | vānaspatyam /~kathaṃ daiteyaḥ ? diti-śabdāt kr̥dikārād aktinaḥ, 3 5, 1, 24 | triṃśakaḥ /~ti viṃśater ḍiti (*6,4.142) iti tilopaḥ /~ 4 6, 4, 142| ti viṃśater ḍiti || PS_6,4.142 ||~ _____ 5 6, 4, 142| pūrṇo viṃśaḥ /~ekaviṃśaḥ /~ḍiti iti kim ? viṃśatyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 4, 143| 6,4.143:~ ṭisañjñakasya ḍiti pratyaye parataḥ lopo bhavati /~ 7 6, 4, 143| triṃśatā krītaḥ triṃśakaḥ /~ḍiti abhasya api anubandhakaraṇasāmarthyat