Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devatatim 1 devatavacinam 2 devataya 1 devatayam 7 devate 7 devatra 2 devatrato 1 | Frequency [« »] 7 daksinad 7 daksinato 7 daksinena 7 devatayam 7 devate 7 dhitah 7 dhuh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devatayam |
Ps, chap., par.
1 3, 2, 135| neṣṭā /~ [#241]~ tviṣer devatāyām akāraś ca+upadhāyā aniṭtvaṃ 2 3, 2, 186| sambandhaḥ /~r̥ṣau karaṇe, devatāyāṃ kartari /~pūyate anena iti 3 3, 2, 186| iti pavitro 'yam r̥ṣiḥ /~devatāyām - agniḥ pavitraṃ sa mā punātu /~ 4 4, 1, 48 | gopālakasya strī gopālikā /~sūryād devatāyāṃ cāb vaktavyaḥ /~sūryasya 5 4, 1, 48 | sūryasya strī devatā sūryā /~devatāyām iti kim ? surī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 2, 25 | START JKv_4,2.25:~ ka-śabdo devatāyāṃ prajāpater vācakaḥ, tataḥ 7 7, 3, 107| vaktavyam /~devate bhaktiḥ, devatāyāṃ bhaktiḥ /~he devata, he