Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chavi 3 chavy 2 chavyati 1 chaya 7 chayam 1 chayamukarino 1 chayasuskah 1 | Frequency [« »] 7 ceta 7 chandasatvat 7 chas 7 chaya 7 cit 7 d 7 daci | Jayaditya & Vamana Kasikavrtti IntraText - Concordances chaya |
Ps, chap., par.
1 2, 4, 22| chāyā bāhulye || PS_2,4.22 ||~ _____ 2 2, 4, 22| nitya-artham idaṃ vacanam /~chāyā-antas tatpuruṣo napuṃsaka- 3 2, 4, 25| START JKv_2,4.25:~ senā surā chāyā śālā niśā ity evam antas 4 6, 2, 14| mātrā upajñā upakrama chāyā eteṣu uttarapadeṣu napuṃsakavācini 5 6, 2, 14| 2,3.21) iti /~ [#657]~ chāyā - iṣucchāyam /~dhanuśchāyam /~ 6 6, 2, 14| ity ādyudātta eva /~iṣūṇāṃ chāyā iti ṣaṣṭhīsamāsaḥ /~chāyā 7 6, 2, 14| chāyā iti ṣaṣṭhīsamāsaḥ /~chāyā bāhulye (*2,4.22) iti napuṃsakaliṅgatā /~