Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chandasamupadhahrasvatvam 1 chandasatvad 3 chandasatvan 1 chandasatvat 7 chandasavaiyakaranah 1 chandasi 428 chandasikamatra 1 | Frequency [« »] 7 cau 7 caura 7 ceta 7 chandasatvat 7 chas 7 chaya 7 cit | Jayaditya & Vamana Kasikavrtti IntraText - Concordances chandasatvat |
Ps, chap., par.
1 4, 4, 128| sahasyaśca /~napuṃsakaliṅgaṃ chandasatvāt /~akāraḥ - iṣo māsaḥ /~ūrjo 2 6, 4, 100| ca upadhālopaḥ prāpnoti, chāndasatvāt sa tathā na kriyate /~ajādau - 3 6, 4, 103| śapaḥ ślu, abhyāsadīrghatvaṃ chāndasatvāt /~malopābhāvas tu aṅittvād 4 7, 1, 1 | bhavati /~itaretarapakṣe tu chāndasatvāt varṇalopo draṣṭavyaḥ /~yuvoś 5 7, 1, 45 | jujuṣṭana /~juṣata iti prāpte /~chāndasatvāt śluḥ /~thana - yadiṣṭhan /~ 6 7, 2, 78 | janī prādurbhāve ity asya chāndasatvāt śyano luk upadhālopābhāvaś 7 7, 3, 97 | putraka iti ca bhavati, chāndasatvāt /~māṅyoge 'pi aḍāgamo bhavati,