Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavini 3 bhavisesanam 1 bhavisnuh 1 bhavisyad 7 bhavisyadanadyatane 2 bhavisyadasattim 1 bhavisyanti 6 | Frequency [« »] 7 bhavakarmanor 7 bhavane 7 bhavate 7 bhavisyad 7 bhavti 7 bhavyam 7 bhisayate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavisyad |
Ps, chap., par.
1 2, 3, 70 | aka-inor bhaviṣyad-ādhamarṇyayoḥ || PS_2,3. 2 2, 3, 70 | śataṃ dāyī /~sahasraṃ dāyī /~bhaviṣyad-ādhamarṇyayoḥ iti kim ? 3 2, 3, 70 | putrapautrāṇāṃ darśakaḥ iti ? bhaviṣyad-adhikāre vihitasya akasya+ 4 3, 3, 15 | bhaviṣyati //~paridevane śvastanī bhaviṣyad-arthe vaktavyā /~iyaṃ nu 5 3, 3, 139| kāla-viṣayam etad vacanam /~bhavisyad aparyābhavanaṃ ca hetumat, 6 3, 3, 143| kriya-atipattau vā lr̥ṅ /~bhaviṣyad vivakṣāyāṃ sarvatra nityena+ 7 5, 2, 11 | 3,3.3) iti /~aka-inor bhavisyad-ādhamarṇyayoḥ (*2,2.70) /~