Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhasñjñam 1 bhasor 3 bhasrr 1 bhastra 7 bhastradibhyah 2 bhastradih 1 bhastraka 1 | Frequency [« »] 7 bandhuni 7 bhadram 7 bhañja 7 bhastra 7 bhavakarmanor 7 bhavane 7 bhavate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhastra |
Ps, chap., par.
1 4, 2, 90| aśvattha /~śakākṣudra /~bhastrā /~viśālā /~avarohita /~garta /~ 2 4, 4, 16| START JKv_4,4.16:~ bhastrā ity evam ādibhyaḥ tr̥tīyāsamrthebhyaḥ 3 4, 4, 16| bharaṭikaḥ /~bharaṭikī /~bhastrā /~bharaṭa /~bharaṇa /~śīrṣabhāra /~ 4 7, 3, 47| bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām 5 7, 3, 47| udīcāmācaryāṇāṃ matena /~bhastrā - bhastrakā, bhastrikā /~ 6 7, 3, 47| nañpūrvo 'pi prayojayati /~bhastrā ity ayam abhāṣitapuṃskaḥ, 7 7, 3, 47| tadupasarjanārtham /~avidyamānā bhastrā yasyāḥ abhastrā /~sālpā