Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvacanantanam 1
bahuvacanantasya 1
bahuvacanantayoh 1
bahuvacanasya 7
bahuvacanavisayat 1
bahuvacanayor 1
bahuvacane 16
Frequency    [«  »]
7 badhakah
7 badhanartham
7 bahukhatvakah
7 bahuvacanasya
7 bandhuni
7 bhadram
7 bhañja
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahuvacanasya

  Ps, chap., par.
1 1, 2, 63| punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_ 2 1, 2, 63| nakṣatra-samāsa eva ayam /~bahuvacanasya iti kim ? ekavacanasya 3 6, 1, 36| juhotana /~tasya śrātāḥ iti bahuvacanasya avivakṣitatvād upasaṃgraho 4 8, 1, 18| rajasaṃ mr̥tyo anavadharṣyam /~bahuvacanasya vasnasau (*8,1.21) /~grāmo 5 8, 1, 21| bahuvacanasya vas-nasau || PS_8,1.21 ||~ _____ 6 8, 2, 81| yam, pāribhāṣikasya hi bahuvacanasya grahaṇe amī ity atra na 7 8, 4, 27| asmadādeśo 'yaṃ nasśabdaḥ bahuvacanasya vasnasau (*8,1.21) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL