Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahuvacanantanam 1 bahuvacanantasya 1 bahuvacanantayoh 1 bahuvacanasya 7 bahuvacanavisayat 1 bahuvacanayor 1 bahuvacane 16 | Frequency [« »] 7 badhakah 7 badhanartham 7 bahukhatvakah 7 bahuvacanasya 7 bandhuni 7 bhadram 7 bhañja | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahuvacanasya |
Ps, chap., par.
1 1, 2, 63| punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_ 2 1, 2, 63| nakṣatra-samāsa eva ayam /~bahuvacanasya iti kim ? ekavacanasya mā 3 6, 1, 36| juhotana /~tasya śrātāḥ iti bahuvacanasya avivakṣitatvād upasaṃgraho 4 8, 1, 18| rajasaṃ mr̥tyo anavadharṣyam /~bahuvacanasya vasnasau (*8,1.21) /~grāmo 5 8, 1, 21| bahuvacanasya vas-nasau || PS_8,1.21 ||~ _____ 6 8, 2, 81| yam, pāribhāṣikasya hi bahuvacanasya grahaṇe amī ity atra na 7 8, 4, 27| asmadādeśo 'yaṃ nasśabdaḥ bahuvacanasya vasnasau (*8,1.21) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~