Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] badhamadhyesyate 1 badhana 10 badhanam 4 badhanartham 7 badhanat 1 badhani 1 badhante 5 | Frequency [« »] 7 avidyamana 7 avisese 7 badhakah 7 badhanartham 7 bahukhatvakah 7 bahuvacanasya 7 bandhuni | Jayaditya & Vamana Kasikavrtti IntraText - Concordances badhanartham |
Ps, chap., par.
1 4, 3, 93 | eva aṇi siddhe manuṣyavuño bādhanārthaṃ vacanam /~takṣaśilādibhyaḥ 2 5, 1, 136| vaktavye tvavacanaṃ talo bādhanārtham /~yas tu jāti-śabdo brāhmaṇaparyāyo 3 5, 2, 118| ādyartham /~nityagrahaṇaṃ matupo bādhanārtham /~katham ekadravyavattvāt 4 6, 1, 158| anudāttādilakṣaṇasya año bādhanarthaṃ bhikṣādiṣu paṭhyate /~kuvalagarbhaśabdau 5 7, 2, 98 | kimarthm eṣāṃ tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā /~ 6 7, 4, 93 | ittvam iti /~yad ayaṃ tad bādhanārthaṃ samratyādīnām atvam vidadhāti /~ 7 8, 4, 2 | padavyavāye ity asya pratiṣedhasya bādhanārtham /~nuṃvyavāye - br̥ṃhaṇam /~