Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avisayo 1
avisesah 3
avisesat 1
avisese 7
avisesena 9
avisesenaiva 1
aviskaranam 1
Frequency    [«  »]
7 avayave
7 avayavo
7 avidyamana
7 avisese
7 badhakah
7 badhanartham
7 bahukhatvakah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

avisese

  Ps, chap., par.
1 4, 2, 4| lub aviśeṣe || PS_4,2.4 ||~ _____START 2 4, 2, 4| pratyayasya lub bhavati aviśeṣe /~na cen nakṣatra-yuktasya 3 4, 2, 4| yujyate ahorātraḥ, tasya aviśeṣe lub bhavati /~adya puṣyaḥ /~ 4 4, 2, 4| puṣyaḥ /~adya kr̥ttikāḥ /~aviśeṣe iti kim ? pauṣī rātriḥ /~ 5 4, 2, 5| START JKv_4,2.5:~ aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa- 6 4, 2, 6| pratyayo bhavati, viśeṣe ca aviśeṣe ca /~rādhānurādhīyā rātriḥ /~ 7 4, 2, 6| tiṣyapunarvasavīyamahaḥ /~aviśeṣe - rādhānurādhīyam /~adya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL