Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avisayo 1 avisesah 3 avisesat 1 avisese 7 avisesena 9 avisesenaiva 1 aviskaranam 1 | Frequency [« »] 7 avayave 7 avayavo 7 avidyamana 7 avisese 7 badhakah 7 badhanartham 7 bahukhatvakah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avisese |
Ps, chap., par.
1 4, 2, 4| lub aviśeṣe || PS_4,2.4 ||~ _____START 2 4, 2, 4| pratyayasya lub bhavati aviśeṣe /~na cen nakṣatra-yuktasya 3 4, 2, 4| yujyate ahorātraḥ, tasya aviśeṣe lub bhavati /~adya puṣyaḥ /~ 4 4, 2, 4| puṣyaḥ /~adya kr̥ttikāḥ /~aviśeṣe iti kim ? pauṣī rātriḥ /~ 5 4, 2, 5| START JKv_4,2.5:~ aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa- 6 4, 2, 6| pratyayo bhavati, viśeṣe ca aviśeṣe ca /~rādhānurādhīyā rātriḥ /~ 7 4, 2, 6| tiṣyapunarvasavīyamahaḥ /~aviśeṣe - rādhānurādhīyam /~adya