Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aviduryayoh 2 avidurye 6 avidusam 1 avidyamana 7 avidyamanabharyah 1 avidyamanadyatane 1 avidyamanah 2 | Frequency [« »] 7 avayavah 7 avayave 7 avayavo 7 avidyamana 7 avisese 7 badhakah 7 badhanartham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avidyamana |
Ps, chap., par.
1 3, 1, 128| START JKv_3,1.128:~ avidyamānā sammatir asmin ity asammatiḥ /~ 2 5, 4, 121| pratyayo bhavati samāsāntaḥ /~avidyamānā halir asya ahalaḥ, ahaliḥ /~ 3 5, 4, 121| haliśaktyoḥ iti kecit paṭhanti /~avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /~ 4 5, 4, 122| pratyayo bhavati samāsāntaḥ /~avidyamānā prajā asya aprajāḥ /~duṣprajāḥ /~ 5 5, 4, 122| duṣprajāḥ /~suprajāḥ /~avidyamānā medhā yasya amedhāḥ /~durmedhāḥ /~ 6 7, 3, 47 | grahaṇaṃ tadupasarjanārtham /~avidyamānā bhastrā yasyāḥ abhastrā /~ 7 7, 3, 48 | bhavatyakāraḥ iti /~yadā tu avidyamānā khaṭvā asyāḥ akhaṭvā, alpā