Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avayavena 2 avayavesu 2 avayavi 2 avayavo 7 avayayam 1 avayibhavasamase 1 avayoh 3 | Frequency [« »] 7 avah 7 avayavah 7 avayave 7 avayavo 7 avidyamana 7 avisese 7 badhakah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avayavo |
Ps, chap., par.
1 2, 4, 7 | dvandva ekavad bhavati /~nady-avayavo dvandvo nadī ity ucyate /~ 2 3, 2, 183| taccet karaṇaṃ hala,sūkarayor avayavo bhavati /~halasya potram /~ 3 4, 2, 10 | parivr̥ta ucyate /~yasya kaścid avayavo vastrādibhir aveṣṭitaḥ, 4 4, 3, 135| vakṣyati /~kapotasya vikāro avayavo vā kāpotaḥ /~māyūraḥ /~taittiraḥ /~ 5 4, 3, 163| phalitasya vr̥kṣāsya phalam avayavo bhavati vikāraś ca, pallavitasya+ 6 8, 2, 32 | avayavaṣaṣṭhyantam, dhātor avayavo yo dādiḥ śabdas tad avayavasya 7 8, 2, 37 | START JKv_8,2.37:~ dhātor avayavo ya ekāc jhaṣantaḥ tadavayavasya