Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] attayate 1 attha 5 attha3 3 atti 7 attivyayatigrahanam 1 attivyayatyoh 1 attvabadhanarthah 1 | Frequency [« »] 7 atmanah 7 atmanam 7 atmanepadasya 7 atti 7 avabhyam 7 avah 7 avayavah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atti |
Ps, chap., par.
1 1, 1, 45 | bhāvinī sañjñā vijñāyate /~atti /~juhoti /~varaṇāḥ /~pratyaya- 2 1, 3, 87 | adeḥ pratiṣedho vaktavyaḥ /~atti devadattaḥ, ādayate devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 52 | ādikhādyoḥ pratiśedho vaktavyaḥ /~atti māṇavaka odanam, ādayate 4 2, 4, 72 | uttarasya śapo lug bhavati /~atti /~hanti /~dveṣṭi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 7, 2, 66 | START JKv_7,2.66:~ atti arti vyayati ity eteṣāṃ 6 7, 3, 100| ādaḥ /~apr̥ktasya ity eva, atti /~atsi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 8, 1, 65 | svādvattyanaśnannanyo abhi cākaśīti /~atti ity etatpakṣe na nihanyate /~