Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atmanepadapavadah 1 atmanepadarthah 2 atmanepadartham 2 atmanepadasya 7 atmanepadavisayat 1 atmanepadayor 1 atmanepade 12 | Frequency [« »] 7 atin 7 atmanah 7 atmanam 7 atmanepadasya 7 atti 7 avabhyam 7 avah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atmanepadasya |
Ps, chap., par.
1 2, 4, 79 | ātvam /~thāsā sāhacaryād ātmanepadasya ta-śabdasya grahanam /~prasmaipade 2 2, 4, 85 | prathamapuruṣasya prasmaipadasya ātmanepadasya ca yathākramam ḍā rau ras 3 2, 4, 85 | kartā, kartārau, kartāraḥ /~ātmanepadasya -- adhyetā, adhyetārau, 4 6, 1, 142| harṣajīvikākulāyakaraṇeṣv eva kirater ātmanepadasya+upasaṃkhyānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 7, 2, 36 | bhavati, na cet snukramī ātmanepadasya nimittaṃ bhavataḥ /~kva 6 7, 2, 36 | eva atra snaitiḥ kramiś ca ātmanepadasya nimittam /~sanantād api 7 7, 2, 36 | prasnavitrīyate iti kyaṅatam ātmanepadasya nimittam, na snautiḥ /~krames