Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apraptavibhaseyam 1 apraptavibhaseyamayajñasamyogatvat 1 apraptavikalpatvat 1 aprapte 7 apraptir 1 aprapto 3 aprapya 1 | Frequency [« »] 7 anyo 7 apavada 7 apit 7 aprapte 7 arha 7 arhe 7 arthasambandhah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aprapte |
Ps, chap., par.
1 1, 1, 33 | prāpte vibhaṣā, anyeṣām aprāpte /~ubhaya-śabdasya tayap- 2 2, 4, 78 | arthaṃ vacanam, pariśiṣṭānām aprāpte /~aghrāt, aghrāsīt /~adhāt, 3 4, 3, 141| anudattāditvāt prāpte anyeṣām aprāpte /~palāśa /~khadira /~śiṃśipā /~ 4 6, 1, 89 | pararūpaṃ na bādhyate, yena na aprāpte yo vidhir ārabhyate sa tasya 5 7, 1, 21 | 71) iti, tasmin prāpte ca aprāpte ca iti sa na bādhyate, aṣṭaputraḥ, 6 7, 3, 83 | yāsuḍāśrayaṃ ca /~tatra na aprāpte sārvadhātukāśrayaṅittvanimitte 7 7, 3, 83 | bādhate, tatra hi prāpte ca aprāpte ca ārabhyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#