Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apisalikrrtih 1
apisalyupajñam 1
apisyate 3
apit 7
apittvam 1
aplavah 2
aplavate 1
Frequency    [«  »]
7 anyena
7 anyo
7 apavada
7 apit
7 aprapte
7 arha
7 arhe
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

apit

  Ps, chap., par.
1 1, 2, 4 | sārvadhātukam apit || PS_1,2.4 ||~ _____START 2 1, 2, 4 | 2.4:~ sārvadhātukaṃ yad apit tan ṅidvad bhavati /~kurutaḥ /~ 3 1, 2, 4 | kartā /~kartum /~kartavyam /~apit iti kim ? karoti /~karoṣi /~ 4 1, 2, 5 | START JKv_1,2.5:~ apit iti vartate /~asaṃyogāntād 5 1, 2, 5 | dhātoḥ paro liṭ pratyayaḥ apit kid bhavati /~bidhidatuḥ /~ 6 1, 2, 5 | saṃsrase /~dadhvaṃse /~apit ityeva /~bibheda //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 7, 2, 81| yajethām /~sārvadhātukam apit (*1,2.4) ity atra na ṅitīva


IntraText® (V89) Copyright 1996-2007 EuloTech SRL