Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anyesam 19 anyesamimanij 1 anyesv 4 anyo 7 anyodattat 1 anyodevadattat 1 anyonya 1 | Frequency [« »] 7 anyapadarthe 7 anyasmin 7 anyena 7 anyo 7 apavada 7 apit 7 aprapte | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anyo |
Ps, chap., par.
1 Ref | l̥takaḥ iti prayuṅkte, tad-anyo 'nukaroti - kumāry-l̥takaḥ 2 1, 4, 37| bhāryām īrṣyati, mā enām anyo drākṣīt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 5, 2, 39| upasaṅkhyānam /~na tvā vāṃ anyo divyo na pīrthivo a jāto 4 5, 3, 81| vāvacanānuvr̥tter yathādarśanam anyo 'pi bhavati /~vyāghrilaḥ /~ 5 5, 4, 93| ucyate uraḥ pradhānam, evam anyo 'pi pradhānabhūta urasśabdena+ 6 8, 1, 12| uttarapadasya ca ambhāvo vaktavyaḥ /~anyo 'nyāmime brāhmaṇyau bhojayataḥ /~ 7 8, 3, 43| anena kiṃ kāryam /~ [#947]~ anyo hi nedudupadhaḥ kr̥tvo '