Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anuvrrtta 1 anuvrrttam 2 anuvrrttau 1 anuvrrtteh 7 anuvrrtter 2 anuvrrtterna 1 anuvrrttes 2 | Frequency [« »] 7 anukrrsyate 7 anukta 7 anuttarapadasthasya 7 anuvrrtteh 7 anvicchati 7 anyapadarthe 7 anyasmin | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anuvrrtteh |
Ps, chap., par.
1 3, 2, 82 | śobhanamānī /~bahula-grahaṇa-anuvr̥tteḥ manyateḥ grahaṇaṃ na manuteḥ /~ 2 3, 2, 108| luṅ-laṅ-viṣaye parastād anuvr̥tteḥ kvasur bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 3, 3, 120| na hīyaṃ sajñā ? prāya-anuvr̥tteḥ asañjñāyām api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 4, 70 | bhāvo cākramakebhyaḥ ity anuvr̥tteḥ sakarmakebhyo bhāve na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 1, 142| bhavati /~anyatrasyām ity anuvr̥tteḥ khaś ca /~dauṣkuleyaḥ, duṣklīnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 102| 4,3.106) ity atra asya anuvr̥tteḥ chando 'dhikāra-vihitānāṃ 7 4, 3, 103| chandasi (*4,3.106) ity atra anuvr̥tteḥ chando 'dhikāra-vihitānāṃ