Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antyam 7 antyantasamyoga 1 antyasadesasya 2 antyasya 7 antyasyapi 1 antyat 7 antyavidhih 1 | Frequency [« »] 7 antodatta 7 antodattau 7 antyam 7 antyasya 7 antyat 7 anukrrsyate 7 anukta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antyasya |
Ps, chap., par.
1 6, 1, 100| avyaktānukaraṇasya, ataḥ, antyasya iti ca anuvartate /~ḍācparaṃ 2 6, 4, 89 | upadhāyāḥ iti kim ? alaḥ antyasya mā bhūt /~gohaḥ iti vikr̥tagrahaṇaṃ 3 6, 4, 154| tr̥śabdasya lopārthaṃ vacanam /~antyasya hi ṭeḥ (*6,4.155) ity eva 4 7, 3, 73 | bahyartham /~anyatra tu antyasya+eva lope kr̥te jhalo jhali (* 5 8, 2, 86 | guroḥ anantyasya, apiśabdād antyasya api ṭeḥ ekaikasya sambodhane 6 8, 2, 89 | yathā syāt, vyañjanānte antyasya mā bhūt iti /~yajñakarmaṇi 7 8, 2, 105| padānām eṣa svaritaḥ plutaḥ /~antyasya anudāttaṃ praśnāntābhipūjitayoḥ (*