Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antitamah 1 antito 1 antiyah 1 anto 7 antodatah 1 antodatau 3 antodatta 7 | Frequency [« »] 7 ange 7 anittvam 7 anor 7 anto 7 antodatta 7 antodattau 7 antyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anto |
Ps, chap., par.
1 4, 1, 28 | bahuvrīher ity eva /~ann-anto yo bahuvrīhiḥ upadhālopī, 2 6, 1, 196| thali iṭ vā udātto bhavati anto vā ādir vā anyatarasyām /~ 3 6, 1, 220| anto 'vatyāḥ || PS_6,1.220 ||~ _____ 4 7, 1, 46 | id-anto masi || PS_7,1.46 ||~ _____ 5 7, 3, 19 | hr̥d bhaga sindhu ity evam anto 'ṅge pūrvapadasya uttarapadasya 6 8, 2, 2 | atra nalopasya asiddhatvāt anto 'vatyāḥ (*6,1.220) iti na 7 8, 4, 11 | samudāyabhaktatvād uttarapadasya anto na bhavati /~yuvādīnāṃ pratiṣedho