Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhyapipayisati 1 adhyapurvah 1 adhyapya 1 adhyardha 7 adhyardhakakinikam 1 adhyardhakarsapanam 1 adhyardhakarsapanikam 1 | Frequency [« »] 7 adhastad 7 adhike 7 adhvaryu 7 adhyardha 7 ado 7 agah 7 agamau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhyardha |
Ps, chap., par.
1 1, 1, 23| 5,1.26) iti añ ṭhañ ca /~adhyardha-pūrva-dvigor lug-asañjñāyām (* 2 1, 2, 32| ardha-mātrā ādita udattā adhyardha-mātrā anudāttā /~māṇavaka3 3 5, 1, 28| 5,1.28:~ ārhāt ity eva /~adhyardha-śabdaḥ pūrvo yasmin tasmād 4 5, 1, 28| pratyayāntaṃ sañjñā iti /~adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ 5 5, 1, 54| ṭhañas tu pakṣe 'nujñātasya adhyardha-pūrva-dvigoḥ iti lug bhavaty 6 5, 1, 57| punar vidhāna-sāmarthyād adhyardha-pūrvadvigor luk na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 5, 2, 47| bhavati, dvau bhāgau yavānām adhyardha udaśvitaḥ iti /~nimeye cāpi