Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhikavidhana 1 adhikavidhanartham 1 adhikavimsah 1 adhike 7 adhikesah 1 adhiko 1 adhikriyate 11 | Frequency [« »] 7 adah 7 ades 7 adhastad 7 adhike 7 adhvaryu 7 adhyardha 7 ado | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhike |
Ps, chap., par.
1 1, 4, 87| JKv_1,4.87:~ upa-śabdaḥ adhike hīne ca dyotye karmapravacanīya- 2 2, 3, 38| sā 'pi bhavati /~anādara-adhike bhāva-lakṣane bhāvavataḥ 3 2, 3, 47| ābhimukhya-karaṇaṃ, tad-adhike prātipadika-arthe prathamā 4 5, 2, 45| śatasahasrayoḥ ity eva siddham /~adhike samānajātāviṣṭaṃ śatasahasrayoḥ /~ 5 6, 3, 79| granthānta-adhike ca || PS_6,3.79 ||~ _____ 6 6, 3, 79| JKv_6,3.79:~ granthānte adhike ca vartamānasya sahaśabdasya 7 6, 3, 79| prāpnoti ity ayam ārambhaḥ /~adhike - sadroṇā khārī /~samāṣaḥ