Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhyasavikaresv 1 abhyasavyavaye 1 abhyasaya 1 abhyase 7 abhyasedhat 1 abhyasekarasya 1 abhyasena 5 | Frequency [« »] 7 abhavat 7 abhidhanam 7 abhijanasi 7 abhyase 7 acaryah 7 acikarat 7 adah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhyase |
Ps, chap., par.
1 Ref | 8,4.55) iti khakāreṇa /~abhyāse car ca (*8,4.54) iti cakāreṇa /~ 2 1, 3, 71| mithyopapadād ātmanepadaṃ bhavati abhyāse /~abhyāsaḥ punaḥ punaḥ karaṇam, 3 1, 3, 71| padaṃ mithyā vācayati /~abhyāse iti kim ? padaṃ mithyā kārayati /~ 4 2, 3, 36| grāmasya /~antike grāmasya /~abhyāśe grāmasya /~dūranti - kārthebhyaścatasro 5 7, 4, 61| tatra halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 4, 54| abhyāse carca || PS_8,4.54 ||~ _____ 7 8, 4, 54| START JKv_8,4.54:~ abhyāse vartamānānāṃ jhalāṃ carādeśo