Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhyasavikaresv 1
abhyasavyavaye 1
abhyasaya 1
abhyase 7
abhyasedhat 1
abhyasekarasya 1
abhyasena 5
Frequency    [«  »]
7 abhavat
7 abhidhanam
7 abhijanasi
7 abhyase
7 acaryah
7 acikarat
7 adah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

abhyase

  Ps, chap., par.
1 Ref | 8,4.55) iti khakāreṇa /~abhyāse car ca (*8,4.54) iti cakāreṇa /~ 2 1, 3, 71| mithyopapadād ātmanepadaṃ bhavati abhyāse /~abhyāsaḥ punaḥ punaḥ karaṇam, 3 1, 3, 71| padaṃ mithyā vācayati /~abhyāse iti kim ? padaṃ mithyā kārayati /~ 4 2, 3, 36| grāmasya /~antike grāmasya /~abhyāśe grāmasya /~dūranti - kārthebhyaścatasro 5 7, 4, 61| tatra halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 4, 54| abhyāse carca || PS_8,4.54 ||~ _____ 7 8, 4, 54| START JKv_8,4.54:~ abhyāse vartamānānāṃ jhalāṃ carādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL