Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhijanah 6 abhijanaprabandho 1 abhijanas 2 abhijanasi 7 abhijid 2 abhijidadibhyo 1 abhijit 1 | Frequency [« »] 7 198 7 abhavat 7 abhidhanam 7 abhijanasi 7 abhyase 7 acaryah 7 acikarat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhijanasi |
Ps, chap., par.
1 3, 2, 112| bhavati /~laṅo 'pavādaḥ abhijānāsi devadatta kaśmīreṣu vatsyāmaḥ /~ 2 3, 2, 112| grahaṇaṃ paryāya-artham, abhijānāsi, smarasi, budyase, cetayase 3 3, 2, 113| pūrveṇa prāptaḥ pratiṣidyate /~abhijānāsi devadatta yat kaśmīreṣv 4 3, 2, 114| prayoktur ākāṅkṣā bhavati /~abhijānasi devadatta kaśmīreṣu vatsyāmas 5 3, 2, 114| tatra udanaṃ bhokṣyāmahe /~abhijānāsi devadatta magadheṣu vatsyāmaḥ, 6 3, 2, 114| bhokṣyāmahe /~yadi khalv api - abhijānāsi devadatta yat kaśmīreṣu 7 3, 2, 114| tatra udanaṃ bhokṣyāmahe /~abhijānasi devadatta yat kaśmīreṣv