Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhicaritum 1 abhidat 1 abhidhana 1 abhidhanam 7 abhidhanan 1 abhidhanapratyayau 1 abhidhanat 1 | Frequency [« »] 7 187 7 198 7 abhavat 7 abhidhanam 7 abhijanasi 7 abhyase 7 acaryah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhidhanam |
Ps, chap., par.
1 1, 2, 56| tābhyām artha-vacanam artha-abhidhānam anena prakāreṇa bhavati 2 1, 2, 56| vyapadiśyate /~śabdair artha-abhidhānam svābhāvikaṃ na pāribhaṣākam 3 1, 2, 64| niveśān na+ekena anekasya abhidhānam /~tatra aneka-artha-abhidhāne ' 4 1, 4, 22| dvivacana-ekavacanayor artha-abhidhānam /~dvitve dvivacnaṃ bhavati /~ 5 3, 3, 66| muṣṭir badhyate, tasya+idam abhidhānam /~parimāṇe iti kim ? pāṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 94| yuvapratyayaḥ, striyā gotraprayayena abhidhānaṃ na prāpnoti gora-sañjñāyāḥ 7 5, 2, 68| vaiguṇyaṃ na asti, tasya+idam abhidhānam /~sasyena parijātaḥ sasyakaḥ