Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhavakarmanor 1 abhavakarmartham 1 abhavan 1 abhavat 7 abhave 6 abhavena 2 abhavisyati 5 | Frequency [« »] 7 186 7 187 7 198 7 abhavat 7 abhidhanam 7 abhijanasi 7 abhyase | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhavat |
Ps, chap., par.
1 2, 3, 6 | kartavyādr̥ttau phala-siddher abhāvāt tr̥tīyā na bhavati /~māsam 2 6, 1, 101| samudāyāntaratamasya lr̥varṇasya dīrghasya abhāvāt r̥kāraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 1, 117| sajūḥ iti /~yajuṣi pādānām abhāvāt anantaḥpādarthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 4, 21 | rāllope sutukkasya chasya abhāvāt kevalo gr̥hyate /~vakārasya - 5 7, 2, 20 | nalopavarjam, nakārasya abhāvāt /~halopanipātanaṃ pūrvatra 6 7, 3, 3 | sti /~ [#831]~ vr̥ddher abhāvāt pratiṣedho 'pi na asti ity 7 8, 1, 67 | ākhyāyate, yatra vibhakter abhāvāt makāro na śrūyate tatra