Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visvavayahsabdo 1
visvaya 1
visvayasah 2
visve 6
visvesam 2
visvesu 1
visvesvaro 1
Frequency    [«  »]
6 visesanena
6 visista
6 visisyate
6 visve
6 vrrddhim
6 vrrka
6 vuñi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

visve

  Ps, chap., par.
1 1, 1, 27 | sarvakaḥ /~viśvaḥ, viśvau, visve /~viśvasmai /~viśvasmāt /~ 2 5, 4, 155| prāptaḥ pratiṣidhyate /~viśve devā asya viśvadevaḥ /~viśvayaśāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 2, 106| prāptam /~bahuvrīhau iti kim ? viśve ca te devāḥ viśvadevāḥ /~ 4 6, 2, 106| viśvadevāḥ /~sañjñāyām iti kim ? viśve devā asya viśvadevaḥ /~viśvāmitraḥ, 5 6, 3, 129| putraḥ /~sañjñāyām iti kim ? viśve narā yasya sa viśvanaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 7, 1, 17 | ādeśo bhavati /~sarve /~viśve /~ye /~ke /~te /~dīrghoccāraṇam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL