Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visesanavisesya 1 visesanayoh 1 visesane 4 visesanena 6 visesanesu 5 visesarupena 2 visesasya 5 | Frequency [« »] 6 vikalpartham 6 vipratisedhe 6 visam 6 visesanena 6 visista 6 visisyate 6 visve | Jayaditya & Vamana Kasikavrtti IntraText - Concordances visesanena |
Ps, chap., par.
1 1, 1, 45 | antasya (*1,1.72) /~yena viśeṣaṇena vidhir-vidhīyate sa tad- 2 1, 3, 48 | tatra kiṃ vyaktavācām iti viśeṣaṇena ? prasiddhy-upasaṃgraha- 3 1, 3, 78 | yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yad- 4 1, 4, 23 | kārakasaṃśabdaneṣu ca anena eva viśeṣaṇena vyavahāro vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 3, 11 | yābhyaḥ prakr̥tibhyo yena viśeṣaṇena vihitā yadi tābhyas tathā+ 6 3, 3, 131| sarvasādr̥̄śya-artham /~yena viśeṣaṇena vartamāne pratyayāḥ vihitāḥ