Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidito 2 viditva 1 vidlrr 1 vidma 6 vidmah 1 vido 2 vidoh 1 | Frequency [« »] 6 vidhanad 6 vidhiyete 6 vidhyati 6 vidma 6 vijñayeta 6 vijñayi 6 vikalpam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidma |
Ps, chap., par.
1 3, 4, 83 | vidathuḥ, vida /~veda, vidva, vidma /~na ca bhavati /~vetti, 2 6, 3, 114| tas tiṅaḥ (*6,3.135) iti /~vidmā hi tvā gopatiṃ śūra gonām /~ 3 6, 3, 114| gonām /~saṃhitāyām iti kim ? vidma, hi, tvā, gopatiṃ, śūra, 4 6, 3, 135| r̥gviṣaye dīrgho bhavati /~vidmā hi tvā gopatiṃ śūra gonām /~ 5 6, 3, 135| tvā gopatiṃ śūra gonām /~vidmā śarasya pitaram /~dvyacaḥ 6 7, 1, 57 | āmaḥ nuḍāgamo bhavati /~vidmā hi tvā gopatiṃ śūra gonām /~