Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhyapekse 1 vidhyarthah 1 vidhyartham 4 vidhyati 6 vidhyatyadhanusa 1 vidhyeta 1 vidhyotate 1 | Frequency [« »] 6 videh 6 vidhanad 6 vidhiyete 6 vidhyati 6 vidma 6 vijñayeta 6 vijñayi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhyati |
Ps, chap., par.
1 2, 3, 7 | yam iṣvāsaḥ krośe lakṣyaṃ vidhyati /~krośāl lakṣyaṃ vidhiyati /~ 2 4, 4, 83| tat iti dvitīyāsamarthād vidhyati ity etasminn arthe yat pratyayo 3 4, 4, 83| adhanuṣā iti kim ? pādau vidhyati dhanuṣā /~nanu asamarthatvād 4 4, 4, 83| tena iha na bhavati, cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ 5 4, 4, 83| cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 16| viddhaḥ /~viddhavān /~ṅiti - vidhyati /~vevidhyate /~vaśa - uśitaḥ /~