Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhiyata 1 vidhiyate 182 vidhiyati 1 vidhiyete 6 vidhota 1 vidhotate 1 vidhu 1 | Frequency [« »] 6 vic 6 videh 6 vidhanad 6 vidhiyete 6 vidhyati 6 vidma 6 vijñayeta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhiyete |
Ps, chap., par.
1 1, 1, 3 | guṇa-vr̥ddhī svasañjñayā vidhīyete, tatra ikaḥ iti etad-upasthitaṃ 2 1, 2, 51 | yuktavato vyaktivacane lub-arthe vidhīyete /~atha vā yuktaḥ prakr̥ty- 3 1, 3, 32 | ṣaṣṭhīsuṭau karoteḥ pratiyatna eva vidhīyete /~prakathane -- gāthāḥ prakurute /~ 4 1, 4, 106| prāptayoḥ uttama-madhyamau vidhīyete /~prahāse iti kim ? ehi 5 3, 4, 24 | ktvāṇamulau yatra saha vidhīyete tatra vāsarūpavidhir na 6 5, 2, 116| tatra iniṭhanau cakāreṇa vidhīyete ? evaṃ tarhi tundādisu vrīhigrahaṇam