Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhamah 1 vidhana 9 vidhanac 2 vidhanad 6 vidhanam 30 vidhaname 1 vidhanartham 2 | Frequency [« »] 6 veñah 6 vic 6 videh 6 vidhanad 6 vidhiyete 6 vidhyati 6 vidma | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhanad |
Ps, chap., par.
1 Ref | l̥kāra upadiśyate? latva-vidhānād yāni parāṇy ackāryāṇi tāni 2 3, 1, 7 | api bhavati /~dhātoḥ iti vidhānād atra sanaḥ ārdhadhātuka- 3 3, 2, 56 | bhavati /~cver vikalpena vidhānād dvividhāḥ cvyarthāḥ, cvyantā 4 3, 2, 108| kvasur ādeśo bhavati /~ādeśa-vidhānād eva liḍ api tadviṣayo 'numīyate /~ 5 3, 4, 4 | dhātu-sambhandhe pratyaya-vidhānād anuprayogaḥ siddha eva, 6 3, 4, 46 | dhātu-sambandhe pratyaya-vidhānād anuprayogaḥ siddha eva ?