Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] viddhi 2 viddhyanitsvaran 2 videdyutyate 1 videh 6 videha 2 videhanam 1 vider 5 | Frequency [« »] 6 veda 6 veñah 6 vic 6 videh 6 vidhanad 6 vidhiyete 6 vidhyati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances videh |
Ps, chap., par.
1 3, 2, 61 | grahaṇam /~na lābha-arthasya videḥ, akārasya vivakṣatatvāt /~ 2 3, 2, 162| 3,2.162:~ jñāna-arthasya videḥ grahaṇaṃ na lābhādy-arthasya, 3 3, 4, 109| ajihrayuḥ /~ajāgaruḥ /~videḥ - aviduḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 5, 4, 38 | vidannityatra paṭhyate /~videḥ śatrantasya grahaṇaṃ, videḥ 5 5, 4, 38 | videḥ śatrantasya grahaṇaṃ, videḥ śaturvasuḥ (*7,2.36) ity 6 7, 1, 36 | videḥ śatur vasuḥ || PS_7,1.36 ||~ _____