Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] udattayanah 3 udattayano 7 udattayanvakarah 1 udatte 6 udattena 6 udatto 69 udattodayah 1 | Frequency [« »] 6 udah 6 udara 6 udattas 6 udatte 6 udattena 6 upad 6 upada | Jayaditya & Vamana Kasikavrtti IntraText - Concordances udatte |
Ps, chap., par.
1 1, 2, 37| tatha-iva dve ādye akṣare udātte, śeṣam anudāttam /~ahalyāyai 2 1, 2, 38| tatra pūrveṇa svaritasya+udātte prāapte 'nena-anudātto vidhīyate /~ 3 1, 2, 40| ekādeśa okāro 'nudāttaḥ tasya-udātte parabhūte sannatara ādeśo 4 4, 4, 64| caturdaśāpapāṭhā asya jātā ity arthaḥ /~udātte kartavye yo 'nudāttaṃ karoti 5 6, 2, 1 | atra pūrvapadasthe svare udātte svarite vā vartate /~bahuvrīhau 6 8, 2, 6 | svaritagrahaṇam vispaṣṭārtham /~udātte hi vikalpite tasminnasatyāntaryata