Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svangam 15 svangamadravadilaksanam 1 svangasya 1 svangat 6 svangavaci 4 svangavacibhyah 1 svange 7 | Frequency [« »] 6 svanga 6 svangac 6 svangad 6 svangat 6 svañja 6 svarena 6 svargam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svangat |
Ps, chap., par.
1 4, 1, 54 | atikeśī, atikeśā mālā /~svāṅgāt iti kim ? bahuyavā /~upasarjanāt 2 4, 1, 56 | START JKv_4,1.56:~ svāṅgāt iti ṅiṣ prāptaḥ pratiṣedhyate /~ 3 5, 4, 113| bahuvrīhau sakthy-akṣṇoḥ svāṅgāt ṣac || PS_5,4.113 ||~ _____ 4 5, 4, 113| dīrghajānuḥ /~subāhuḥ /~svāṅgāt iti kim ? dīrghaskthi śakaṭam 5 6, 3, 12 | mukhe kāmo 'sya mukhakāmaḥ /~svāṅgāt iti kim ? akṣaśauṇḍaḥ /~ 6 6, 3, 40 | dīrghakeśīyate /~ślakṣṇakeśīyate /~svāṅgāt iti kim ? paṭubhāryaḥ /~