Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svanateh 1 svanau 1 svaner 1 svanga 6 svangac 6 svangad 6 svangaddhinat 1 | Frequency [« »] 6 sute 6 svabhavat 6 svadha 6 svanga 6 svangac 6 svangad 6 svangat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svanga |
Ps, chap., par.
1 3, 4, 54| dvitīyāyām ity eva /~agruve svāṅga-vācini dvitīyānta upapade 2 3, 4, 55| ity eva /~parikliśyamāne svāṅga-vācini dvitīyānte upapade 3 3, 4, 61| evam ucyate /~tas-pratyaye svāṅga-vācini upapade karoteḥ bhavateś 4 4, 1, 52| striyāṃ ṅīṣ pratyayo bhavati /~svāṅga-pūrva-pado bahuvrīhir iha+ 5 5, 2, 66| evam ucyate /~bahuvacanaṃ svāṅga-samudāya-śabdād api yathā 6 7, 3, 7 | svāgata /~svadhvara /~svaṅga /~vyaṅga /~vyaḍa /~vyavahāra /~