Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svadayo 1 svadeh 2 svadgam 1 svadha 6 svadharme 1 svadhaya 1 svadhvara 1 | Frequency [« »] 6 suram 6 sute 6 svabhavat 6 svadha 6 svanga 6 svangac 6 svangad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svadha |
Ps, chap., par.
1 1, 1, 37| sahasā, vinā, nānā, svasti, svadhā, alam, vaṣaṭ, anyat, asti, 2 1, 4, 57| vauṣaṭ /~svāhā /~vaṣaṭ /~svadhā /~om /~kila /~tathā /~atha /~ 3 1, 4, 61| vauṣaṭ /~śrauṣaṭ /~svāhā /~svadhā /~vandhā /~prādus /~śrut /~ 4 2, 3, 16| namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ-yogāc ca || PS_ 5 2, 3, 16| 16:~ namaḥ svasti svāhā svadhā alam vaṣaṭ ity etair yoge 6 2, 3, 16| prajābhyaḥ /~svāhā agnaye /~svadhā pitr̥bhyaḥ /~alaṃ mallo