Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sthanivadbhavadikasya 1 sthanivadbhavadugitkarye 1 sthanivadbhavadva 1 sthanivadbhavah 6 sthanivadbhavakrrtam 1 sthanivadbhavan 1 sthanivadbhavapratisedha 1 | Frequency [« »] 6 stamba 6 stauti 6 sthalyupidhanam 6 sthanivadbhavah 6 sthanivattvat 6 sthany 6 stota | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sthanivadbhavah |
Ps, chap., par.
1 6, 1, 2 | dvirvacane 'ci (*1,2.59) iti sthānivadbhāvaḥ prāpnoti /~tatra pratividhānaṃ 2 6, 4, 93| hrasvavikalpe tu vidhīyamāne sthānivadbhāvaḥ syāt /~ṇiṇyante yaṅṇyante 3 7, 1, 34| atra autvam, ekādeśaḥ , sthānivadbhāvaḥ, dvirvacanam ity anena krameṇa 4 7, 2, 11| bhaviṣyati /~analvidhau sthānivadbhāvaḥ, alvidhiścāyam ? tasmād 5 7, 3, 50| pūrvasmādapi hi vidhau sthānivadbhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 2, 4 | svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ pratiṣidhyate iti /~udāttasvaritayoḥ