Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sinoter 1 sinoti 1 sinsriñavapi 2 sip 6 sipa 1 sipi 5 sipo 1 | Frequency [« »] 6 sikata 6 sikha 6 silpam 6 sip 6 sirisa 6 slaghate 6 slokah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sip |
Ps, chap., par.
1 1, 4, 99 | bhavanti /~tap, tas, jha /~sip, thas, tha /~mip, vas, mas /~ 2 1, 4, 101| tas, jhi iti prathamaḥ /~sip, thas, tha iti madyamaḥ /~ 3 3, 1, 34 | START JKv_3,1.34:~ dhātoḥ sip pratyayo bhavati bahulaṃ 4 3, 4, 78 | tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta- 5 3, 4, 78 | ādya ādeśā bhavanti /~tip-sip-mipāṃ pakāraḥ svara-arthaḥ /~ 6 8, 3, 59 | sibbahulaṃ leṭi (*3,1.34) iti sip, tataḥ siddhaṃ yakṣat, vakṣat