Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sasthyartho 1 sasthyau 1 sasthyekavacane 1 sasti 6 sastih 1 sastika 2 sastikad 1 | Frequency [« »] 6 saskulikah 6 sasthisamasah 6 sasthyah 6 sasti 6 satena 6 satikah 6 sato | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sasti |
Ps, chap., par.
1 5, 1, 20| māṣa /~vāha /~droṇa /~ṣaṣti /~niṣkādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 5, 1, 57| punar vidhānārtham /~dve ṣaṣṭī jīvitaparimāṇam asya dviṣāṣṭikaḥ /~ 3 5, 1, 59| triṃśac-catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati-śatam || 4 6, 4, 34| bhavati iti vaktavyam /~āryān śāsti iti āryaśīḥ /~mitraśīḥ /~ 5 7, 3, 15| dvisāṃvatsarikaḥ /~saṅkhyāyāḥ - dve ṣaṣṭī adhīṣṭo bhr̥to bhūto bhāvī 6 8, 3, 60| bhavati /~iṇdoḥ ity eva, śāsti /~vasati /~jaghāsa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~