Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarathih 1 sarathika 1 sarathisu 1 sarati 6 saratrih 1 sarava 7 saravahanam 1 | Frequency [« »] 6 sankhyeye 6 sannam 6 sannipate 6 sarati 6 sarteh 6 sarvadhatubhyah 6 sarvanamna | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarati |
Ps, chap., par.
1 3, 1, 114| subater vā ruḍāgamaḥ /~sarati suvati va sūryaḥ /~mr̥ṣāpūrvasya 2 3, 2, 18 | ṭapratyayo bhavati /~puraḥ sarati puraḥsaraḥ /~agrataḥsaraḥ /~ 3 3, 2, 19 | ṭapratyayaḥ bhavati /~pūrvaḥ sarati iti pūrvasaraḥ /~kartari 4 3, 2, 19 | kartari iti kim ? pūrvaṃ deśaṃ sarati iti pūrvasāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 3, 17 | ciraṃ tiṣṭhan kālantaraṃ sarati iti dhātv-arthasya kartā 6 7, 3, 78 | dhāvādeśam icchanti /~anyatra sarati, anusarati ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~