Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] praye 2 prayekam 1 prayena 10 prayikam 6 prayikavidhyartham 1 prayo 1 prayoga 11 | Frequency [« »] 6 pratyayarthe 6 pravisa 6 prayacchati 6 prayikam 6 priyam 6 prrstha 6 pumvadbhavah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayikam |
Ps, chap., par.
1 2, 2, 18 | īṣādarthe - āpiṅgalaḥ /~prāyikaṃ ca+etad upādhivacanam /~ 2 2, 2, 28 | kiṃ tarhi ? vidyamānatā /~prāyikaṃ tulyayoge iti viśeṣanam /~ 3 3, 2, 150| arthaṃ punar vidhīyate /~prāyikaṃ ca+etad jñāpakam /~kvacit 4 3, 2, 153| asarūpa-vidhir na asti iti prāyikam etad ity uktam /~tathā ca 5 3, 2, 177| asti ity uktam /~atha tu prāyikam etat /~tatas tasya+eva ayaṃ 6 5, 2, 95 | kanyā, rūpiko dārakaḥ ? prāyikam etad vacanam /~itikaraṇo