Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tadvisayany 1 tadvisayartha 1 tadvisayat 1 tadvisayata 8 tadvisayatartham 1 tadvisaye 3 tadvisayebhyah 1 | Frequency [« »] 8 tadarthe 8 taddhitaluki 8 tadrajasya 8 tadvisayata 8 tadvisesanam 8 tasih 8 tasyai | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tadvisayata |
Ps, chap., par.
1 4, 2, 66 | pratipatty-artham /~iha tadviṣayatā mā bhūt, yājñavalkyena proktāni 2 4, 3, 102| chando 'dhikāra-vihitānāṃ ca tadviṣayatā iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 3, 103| iti smaryate /~tasya api tadviṣayatā bhavaty eva /~śaunakādibhyaś 4 4, 3, 103| dhikāra-vihitānāṃ ca tatra tadviṣayatā iṣyate /~kāśyapena proktaṃ 5 4, 3, 105| vyavaharati sūtrakāraḥ /~tadviṣayatā kasmān na bhavati ? pratipadaṃ 6 4, 3, 105| brāhmaṇesu yaḥ pratyayas tasya tadviṣayatā vidhīyate ṇineḥ /~ayaṃ tu 7 4, 3, 110| pratyekam abhisambadhyate /~tadviṣayatā cātreṣyate, tadartheṃ chando- 8 4, 3, 112| pūrvatra hi chando 'dhikārāt tadviṣayatā sādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~