Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakrrtibhavamatram 1 prakrrtibhavat 1 prakrrtibhavavidhanat 1 prakrrtibhave 6 prakrrtibhavena 2 prakrrtibhavo 6 prakrrtibhyo 2 | Frequency [« »] 6 praja 6 prakaranam 6 prakare 6 prakrrtibhave 6 prakrrtibhavo 6 prakrrtyantaram 6 prakrrtyarthavisesanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakrrtibhave |
Ps, chap., par.
1 4, 3, 108| inaṇyanapatye (*6,4.164) iti prakr̥tibhāve prāpte, na antasya ṭilope 2 6, 1, 62 | śīrṣannādeśaḥ prāpnoti /~tatra prakr̥tibhāve sati hāstiśīrṣaṇyā ity aniṣṭaṃ 3 6, 1, 129| ko doṣaḥ ? pragr̥hyāśraye prakr̥tibhāve plutasya śravaṇaṃ na syāt, 4 6, 2, 10 | anapatye (*6,4.164) iti prakr̥tibhāve prāpte nāntasya ṭilope sabrahmacāripīṭhasarpikalāpikauthumitaitilijājalila. 5 6, 2, 37 | inaṇyanapatye (*6,4.164) iti prakr̥tibhāve prāpte na antasya ṭilope 6 8, 3, 33 | āvapanam /~pragr̥hyatvāt uñaḥ prakr̥tibhāve prāpte vakāro vidhīyate /~