Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakaravati 2 prakaravisiste 1 prakaravrrttibhyah 1 prakare 6 prakarena 8 prakariya 2 prakariyo 1 | Frequency [« »] 6 pradhvam 6 praja 6 prakaranam 6 prakare 6 prakrrtibhave 6 prakrrtibhavo 6 prakrrtyantaram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakare |
Ps, chap., par.
1 5, 3, 100| lub bhavati /~ādiśabdaḥ prakāre /~ākr̥tigaṇaś ca ayam /~ 2 6, 1, 7 | JKv_6,1.7:~ tujādīnām iti prakāre ādhiśabdaḥ /~kaś ca prakāraḥ ? 3 7, 3, 62 | pradarśanārtham, anyatra apy evaṃ prakāre kutvaṃ na bhavati /~ekādaśopayājāḥ, 4 8, 1, 12 | prakāre guṇavacanasya || PS_8,1. 5 8, 1, 12 | sādr̥śyaṃ prakāro gr̥hyate /~prakāre vartamānasya guṇavacanasya 6 8, 1, 12 | ubhayoḥ śeṣo vijāyate /~prakāre iti kim ? paṭurdevadattaḥ /~