Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pichadibhah 1 picuka 1 pid 1 pida 6 pidam 1 pidanena 1 pidartham 1 | Frequency [« »] 6 patati 6 patya 6 paunahpunyam 6 pida 6 pitah 6 pitaka 6 pitari | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pida |
Ps, chap., par.
1 1, 4, 61 | bhraṃśakalākr̥tya /~gulugudha pīḍa-arthe - gulugudhākr̥tya /~ 2 3, 3, 104| lekhā /~rekhā /~cūḍā /~pīḍa /~vapā /~vasā /~sr̥jā /~ 3 3, 4, 49 | abhisambadhyate /~upapūrvebhyaḥ pīḍa-rudha-karṣebhyaḥ saptamyante 4 7, 4, 3 | bhāsa bhāṣa dīpa jīva mīla pīḍa ity eteṣām aṅgānāṃ ṇau caṅi 5 7, 4, 3 | mīla - amīmilat, amimīlat /~pīḍa - apīpiḍat, apipīḍat /~bhrājabhāsor 6 8, 1, 10 | 1.10:~ ābādhanamābādhaḥ, pīḍā prayoktr̥dharmaḥ, na abhidheyadharmaḥ /~