Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nivasapratyasatteh 1 nivase 9 nivasi 1 nivaso 6 nivata 1 nivatam 3 nivatasabde 1 | Frequency [« »] 6 nisi 6 niskausambih 6 nityasamasa 6 nivaso 6 nudake 6 nukta 6 nunasiko | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nivaso |
Ps, chap., par.
1 1, 2, 51| bahuvacana-viśayāḥ /~teṣāṃ nivāso janapadaḥ /~yathā teṣu kṣatriyeṣu 2 4, 2, 69| iti nivāsaḥ /~r̥junāvāṃ nivāso deśaḥ ārjunāvo deśaḥ /~śaibaḥ /~ 3 4, 2, 72| vijñāyi iti /~mālāvatāṃ nivāso mālāvatam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 2, 81| grāmasamudāyo janapadaḥ /~pañcālānāṃ nivāso janapadaḥ pañcālāḥ /~kuravaḥ /~ 5 4, 3, 89| bhavati /~nivasanty asmin nivāso deśa ucyate /~srughno nivāso ' 6 4, 3, 89| nivāso deśa ucyate /~srughno nivāso 'sya sraughnaḥ /~māthuraḥ /~