Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nisedha 1 nisedhah 1 nisevate 1 nisi 6 nisidati 2 nisisevisate 1 nisitah 1 | Frequency [« »] 6 nipatair 6 nipi 6 nirdharanam 6 nisi 6 niskausambih 6 nityasamasa 6 nivaso | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nisi |
Ps, chap., par.
1 4, 1, 4 | grahaṇaṃ tu kvacij jāti-lakṣaṇe ṅīṣi prāpte, kvacit tu puṃyoga- 2 4, 1, 26 | START JKv_4,1.26:~ pūrveṇa ṅīṣi prāpte ṅīb vadhīyate /~saṅkhyādeḥ 3 5, 4, 113| abhāvād anudāttaḥ śrūyeta /~ṅīṣi tu sarvatra+udāttaḥ siddho 4 6, 1, 63 | jātavedo /~niś - amāvāsyāyāṃ niśi yajet /~asan - asikto 'snā ' 5 7, 1, 96 | kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tr̥jvadbhāvaṃ kurvanti /~ 6 8, 3, 58 | niṃsse, niṃssvaḥ iti /~ṇisi cumbane ity etasya etad