Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kvinpratyayasya 2 kvip 37 kvipam 1 kvipi 6 kvipo 1 kvippratyayante 1 kvippratyaye 1 | Frequency [« »] 6 kupah 6 kutra 6 kutsana 6 kvipi 6 kye 6 laksanas 6 laukikam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kvipi |
Ps, chap., par.
1 6, 1, 36 | eva śrīṇāter āṅpūrvasya kvipi niṣṭhāyāṃ ca śīrādeśaḥ, 2 6, 1, 112| icchati lūnīyati, lūnīyateḥ kvipi lupte, lūnyur āgcchati /~ 3 7, 2, 92 | kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ vidyate yuṣmadasmadoḥ /~ 4 7, 3, 53 | ruheḥ pacādyaci, vipūrvasya kvipi dhakāro vidhīyate /~nyagrohayati 5 8, 2, 3 | madhuścyayati, madhuścyayateḥ punaḥ kvipi kr̥te saṃyogāditvāt salopaḥ, 6 8, 2, 66 | sajūrdevebhiḥ /~juṣeḥ kvipi sapūrvasya rupam etat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~