Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] syo 3 syonah 1 system 1 syuh 8 syur 1 syyate 1 t 16 | Frequency [« »] 8 svaha 8 svasrr 8 svasya 8 syuh 8 tadarthe 8 taddhitaluki 8 tadrajasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances syuh |
Ps, chap., par.
1 Ref | vikalpa-kṣa- iḍvidhayo yathā syuḥ iti /~snihitvā, snehitvā 2 Ref | dvābhāṃ ṣastribhya eva kaṇamāḥ syuḥ /~jñeyau cayau caturbhyo 3 3, 3, 11| kimartham ? vācakā yathā syuḥ /~kathaṃ ca vācakā bhavanti ? 4 3, 4, 1 | kālabhede sādhavo yathā syuḥ iti /~gomān āsīt /~gomān 5 3, 4, 24| mukte laḍādayo 'pi yathā syuḥ /~agre bhuṅkte tato vrajati /~ 6 4, 2, 92| sarveṣu jātādiṣu ghādayo yathā syuḥ anantareṇa+ev ārthādeśena 7 8, 1, 18| subantasya padasya yathā syuḥ, yatra api svādipadaṃ padasañjñaṃ 8 8, 1, 19| nighātayuṣmadasmadādeśā na syuḥ, samarthaḥ padavidhiḥ (*