Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kinau 4
kinav 1
kiñcad 1
kiñcid 6
kiñcidanistam 1
kiñcit 5
kindasa 1
Frequency    [«  »]
6 khanda
6 khau
6 kimvrrtte
6 kiñcid
6 kiratau
6 kitau
6 kitava
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kiñcid

  Ps, chap., par.
1 1, 3, 47| arthaḥ /~eteṣu iti kim ? yat kiñcid vadati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 81| prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti /~kevalaṃ praprayoge ' 3 2, 4, 34| ṅitaṃ vidyāt iti ? yatra kiñcid vidhāya vākyāntareṇa punar 4 3, 4, 23| tacced vākyaṃ na paraṃ kiñcid ākāṅkṣate iti /~ṇamulanantaraḥ, 5 5, 2, 68| sambaddho jāyate, yasya kiñcid api vaiguṇyaṃ na asti, tasya+ 6 8, 2, 3 | sanuṃkaṃ śatrantaṃ śatrantaṃ kiñcid ekādeśasvaram antareṇa antodāttam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL