Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kinau 4 kinav 1 kiñcad 1 kiñcid 6 kiñcidanistam 1 kiñcit 5 kindasa 1 | Frequency [« »] 6 khanda 6 khau 6 kimvrrtte 6 kiñcid 6 kiratau 6 kitau 6 kitava | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kiñcid |
Ps, chap., par.
1 1, 3, 47| arthaḥ /~eteṣu iti kim ? yat kiñcid vadati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 81| prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti /~kevalaṃ praprayoge ' 3 2, 4, 34| ṅitaṃ vidyāt iti ? yatra kiñcid vidhāya vākyāntareṇa punar 4 3, 4, 23| tacced vākyaṃ na paraṃ kiñcid ākāṅkṣate iti /~ṇamulanantaraḥ, 5 5, 2, 68| sambaddho jāyate, yasya kiñcid api vaiguṇyaṃ na asti, tasya+ 6 8, 2, 3 | sanuṃkaṃ śatrantaṃ śatrantaṃ kiñcid ekādeśasvaram antareṇa antodāttam